| Singular | Dual | Plural |
Nominative |
गन्धालीगर्भः
gandhālīgarbhaḥ
|
गन्धालीगर्भौ
gandhālīgarbhau
|
गन्धालीगर्भाः
gandhālīgarbhāḥ
|
Vocative |
गन्धालीगर्भ
gandhālīgarbha
|
गन्धालीगर्भौ
gandhālīgarbhau
|
गन्धालीगर्भाः
gandhālīgarbhāḥ
|
Accusative |
गन्धालीगर्भम्
gandhālīgarbham
|
गन्धालीगर्भौ
gandhālīgarbhau
|
गन्धालीगर्भान्
gandhālīgarbhān
|
Instrumental |
गन्धालीगर्भेण
gandhālīgarbheṇa
|
गन्धालीगर्भाभ्याम्
gandhālīgarbhābhyām
|
गन्धालीगर्भैः
gandhālīgarbhaiḥ
|
Dative |
गन्धालीगर्भाय
gandhālīgarbhāya
|
गन्धालीगर्भाभ्याम्
gandhālīgarbhābhyām
|
गन्धालीगर्भेभ्यः
gandhālīgarbhebhyaḥ
|
Ablative |
गन्धालीगर्भात्
gandhālīgarbhāt
|
गन्धालीगर्भाभ्याम्
gandhālīgarbhābhyām
|
गन्धालीगर्भेभ्यः
gandhālīgarbhebhyaḥ
|
Genitive |
गन्धालीगर्भस्य
gandhālīgarbhasya
|
गन्धालीगर्भयोः
gandhālīgarbhayoḥ
|
गन्धालीगर्भाणाम्
gandhālīgarbhāṇām
|
Locative |
गन्धालीगर्भे
gandhālīgarbhe
|
गन्धालीगर्भयोः
gandhālīgarbhayoḥ
|
गन्धालीगर्भेषु
gandhālīgarbheṣu
|