| Singular | Dual | Plural |
Nominative |
गन्धाश्मा
gandhāśmā
|
गन्धाश्मानौ
gandhāśmānau
|
गन्धाश्मानः
gandhāśmānaḥ
|
Vocative |
गन्धाश्मन्
gandhāśman
|
गन्धाश्मानौ
gandhāśmānau
|
गन्धाश्मानः
gandhāśmānaḥ
|
Accusative |
गन्धाश्मानम्
gandhāśmānam
|
गन्धाश्मानौ
gandhāśmānau
|
गन्धाश्मनः
gandhāśmanaḥ
|
Instrumental |
गन्धाश्मना
gandhāśmanā
|
गन्धाश्मभ्याम्
gandhāśmabhyām
|
गन्धाश्मभिः
gandhāśmabhiḥ
|
Dative |
गन्धाश्मने
gandhāśmane
|
गन्धाश्मभ्याम्
gandhāśmabhyām
|
गन्धाश्मभ्यः
gandhāśmabhyaḥ
|
Ablative |
गन्धाश्मनः
gandhāśmanaḥ
|
गन्धाश्मभ्याम्
gandhāśmabhyām
|
गन्धाश्मभ्यः
gandhāśmabhyaḥ
|
Genitive |
गन्धाश्मनः
gandhāśmanaḥ
|
गन्धाश्मनोः
gandhāśmanoḥ
|
गन्धाश्मनाम्
gandhāśmanām
|
Locative |
गन्धाश्मनि
gandhāśmani
|
गन्धाश्मनोः
gandhāśmanoḥ
|
गन्धाश्मसु
gandhāśmasu
|