Sanskrit tools

Sanskrit declension


Declension of गन्धाश्मन् gandhāśman, m.

Reference(s): Müller p. 87, §192 - .
SingularDualPlural
Nominative गन्धाश्मा gandhāśmā
गन्धाश्मानौ gandhāśmānau
गन्धाश्मानः gandhāśmānaḥ
Vocative गन्धाश्मन् gandhāśman
गन्धाश्मानौ gandhāśmānau
गन्धाश्मानः gandhāśmānaḥ
Accusative गन्धाश्मानम् gandhāśmānam
गन्धाश्मानौ gandhāśmānau
गन्धाश्मनः gandhāśmanaḥ
Instrumental गन्धाश्मना gandhāśmanā
गन्धाश्मभ्याम् gandhāśmabhyām
गन्धाश्मभिः gandhāśmabhiḥ
Dative गन्धाश्मने gandhāśmane
गन्धाश्मभ्याम् gandhāśmabhyām
गन्धाश्मभ्यः gandhāśmabhyaḥ
Ablative गन्धाश्मनः gandhāśmanaḥ
गन्धाश्मभ्याम् gandhāśmabhyām
गन्धाश्मभ्यः gandhāśmabhyaḥ
Genitive गन्धाश्मनः gandhāśmanaḥ
गन्धाश्मनोः gandhāśmanoḥ
गन्धाश्मनाम् gandhāśmanām
Locative गन्धाश्मनि gandhāśmani
गन्धाश्मनोः gandhāśmanoḥ
गन्धाश्मसु gandhāśmasu