| Singular | Dual | Plural |
Nominative |
गन्धाष्टकम्
gandhāṣṭakam
|
गन्धाष्टके
gandhāṣṭake
|
गन्धाष्टकानि
gandhāṣṭakāni
|
Vocative |
गन्धाष्टक
gandhāṣṭaka
|
गन्धाष्टके
gandhāṣṭake
|
गन्धाष्टकानि
gandhāṣṭakāni
|
Accusative |
गन्धाष्टकम्
gandhāṣṭakam
|
गन्धाष्टके
gandhāṣṭake
|
गन्धाष्टकानि
gandhāṣṭakāni
|
Instrumental |
गन्धाष्टकेन
gandhāṣṭakena
|
गन्धाष्टकाभ्याम्
gandhāṣṭakābhyām
|
गन्धाष्टकैः
gandhāṣṭakaiḥ
|
Dative |
गन्धाष्टकाय
gandhāṣṭakāya
|
गन्धाष्टकाभ्याम्
gandhāṣṭakābhyām
|
गन्धाष्टकेभ्यः
gandhāṣṭakebhyaḥ
|
Ablative |
गन्धाष्टकात्
gandhāṣṭakāt
|
गन्धाष्टकाभ्याम्
gandhāṣṭakābhyām
|
गन्धाष्टकेभ्यः
gandhāṣṭakebhyaḥ
|
Genitive |
गन्धाष्टकस्य
gandhāṣṭakasya
|
गन्धाष्टकयोः
gandhāṣṭakayoḥ
|
गन्धाष्टकानाम्
gandhāṣṭakānām
|
Locative |
गन्धाष्टके
gandhāṣṭake
|
गन्धाष्टकयोः
gandhāṣṭakayoḥ
|
गन्धाष्टकेषु
gandhāṣṭakeṣu
|