Sanskrit tools

Sanskrit declension


Declension of गन्धाह्वा gandhāhvā, f.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative गन्धाह्वा gandhāhvā
गन्धाह्वे gandhāhve
गन्धाह्वाः gandhāhvāḥ
Vocative गन्धाह्वे gandhāhve
गन्धाह्वे gandhāhve
गन्धाह्वाः gandhāhvāḥ
Accusative गन्धाह्वाम् gandhāhvām
गन्धाह्वे gandhāhve
गन्धाह्वाः gandhāhvāḥ
Instrumental गन्धाह्वया gandhāhvayā
गन्धाह्वाभ्याम् gandhāhvābhyām
गन्धाह्वाभिः gandhāhvābhiḥ
Dative गन्धाह्वायै gandhāhvāyai
गन्धाह्वाभ्याम् gandhāhvābhyām
गन्धाह्वाभ्यः gandhāhvābhyaḥ
Ablative गन्धाह्वायाः gandhāhvāyāḥ
गन्धाह्वाभ्याम् gandhāhvābhyām
गन्धाह्वाभ्यः gandhāhvābhyaḥ
Genitive गन्धाह्वायाः gandhāhvāyāḥ
गन्धाह्वयोः gandhāhvayoḥ
गन्धाह्वानाम् gandhāhvānām
Locative गन्धाह्वायाम् gandhāhvāyām
गन्धाह्वयोः gandhāhvayoḥ
गन्धाह्वासु gandhāhvāsu