| Singular | Dual | Plural |
Nominative |
गन्धाह्वा
gandhāhvā
|
गन्धाह्वे
gandhāhve
|
गन्धाह्वाः
gandhāhvāḥ
|
Vocative |
गन्धाह्वे
gandhāhve
|
गन्धाह्वे
gandhāhve
|
गन्धाह्वाः
gandhāhvāḥ
|
Accusative |
गन्धाह्वाम्
gandhāhvām
|
गन्धाह्वे
gandhāhve
|
गन्धाह्वाः
gandhāhvāḥ
|
Instrumental |
गन्धाह्वया
gandhāhvayā
|
गन्धाह्वाभ्याम्
gandhāhvābhyām
|
गन्धाह्वाभिः
gandhāhvābhiḥ
|
Dative |
गन्धाह्वायै
gandhāhvāyai
|
गन्धाह्वाभ्याम्
gandhāhvābhyām
|
गन्धाह्वाभ्यः
gandhāhvābhyaḥ
|
Ablative |
गन्धाह्वायाः
gandhāhvāyāḥ
|
गन्धाह्वाभ्याम्
gandhāhvābhyām
|
गन्धाह्वाभ्यः
gandhāhvābhyaḥ
|
Genitive |
गन्धाह्वायाः
gandhāhvāyāḥ
|
गन्धाह्वयोः
gandhāhvayoḥ
|
गन्धाह्वानाम्
gandhāhvānām
|
Locative |
गन्धाह्वायाम्
gandhāhvāyām
|
गन्धाह्वयोः
gandhāhvayoḥ
|
गन्धाह्वासु
gandhāhvāsu
|