Sanskrit tools

Sanskrit declension


Declension of गन्धोष्णीष gandhoṣṇīṣa, m.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative गन्धोष्णीषः gandhoṣṇīṣaḥ
गन्धोष्णीषौ gandhoṣṇīṣau
गन्धोष्णीषाः gandhoṣṇīṣāḥ
Vocative गन्धोष्णीष gandhoṣṇīṣa
गन्धोष्णीषौ gandhoṣṇīṣau
गन्धोष्णीषाः gandhoṣṇīṣāḥ
Accusative गन्धोष्णीषम् gandhoṣṇīṣam
गन्धोष्णीषौ gandhoṣṇīṣau
गन्धोष्णीषान् gandhoṣṇīṣān
Instrumental गन्धोष्णीषेण gandhoṣṇīṣeṇa
गन्धोष्णीषाभ्याम् gandhoṣṇīṣābhyām
गन्धोष्णीषैः gandhoṣṇīṣaiḥ
Dative गन्धोष्णीषाय gandhoṣṇīṣāya
गन्धोष्णीषाभ्याम् gandhoṣṇīṣābhyām
गन्धोष्णीषेभ्यः gandhoṣṇīṣebhyaḥ
Ablative गन्धोष्णीषात् gandhoṣṇīṣāt
गन्धोष्णीषाभ्याम् gandhoṣṇīṣābhyām
गन्धोष्णीषेभ्यः gandhoṣṇīṣebhyaḥ
Genitive गन्धोष्णीषस्य gandhoṣṇīṣasya
गन्धोष्णीषयोः gandhoṣṇīṣayoḥ
गन्धोष्णीषाणाम् gandhoṣṇīṣāṇām
Locative गन्धोष्णीषे gandhoṣṇīṣe
गन्धोष्णीषयोः gandhoṣṇīṣayoḥ
गन्धोष्णीषेषु gandhoṣṇīṣeṣu