| Singular | Dual | Plural |
Nominative |
गन्धकपेषिका
gandhakapeṣikā
|
गन्धकपेषिके
gandhakapeṣike
|
गन्धकपेषिकाः
gandhakapeṣikāḥ
|
Vocative |
गन्धकपेषिके
gandhakapeṣike
|
गन्धकपेषिके
gandhakapeṣike
|
गन्धकपेषिकाः
gandhakapeṣikāḥ
|
Accusative |
गन्धकपेषिकाम्
gandhakapeṣikām
|
गन्धकपेषिके
gandhakapeṣike
|
गन्धकपेषिकाः
gandhakapeṣikāḥ
|
Instrumental |
गन्धकपेषिकया
gandhakapeṣikayā
|
गन्धकपेषिकाभ्याम्
gandhakapeṣikābhyām
|
गन्धकपेषिकाभिः
gandhakapeṣikābhiḥ
|
Dative |
गन्धकपेषिकायै
gandhakapeṣikāyai
|
गन्धकपेषिकाभ्याम्
gandhakapeṣikābhyām
|
गन्धकपेषिकाभ्यः
gandhakapeṣikābhyaḥ
|
Ablative |
गन्धकपेषिकायाः
gandhakapeṣikāyāḥ
|
गन्धकपेषिकाभ्याम्
gandhakapeṣikābhyām
|
गन्धकपेषिकाभ्यः
gandhakapeṣikābhyaḥ
|
Genitive |
गन्धकपेषिकायाः
gandhakapeṣikāyāḥ
|
गन्धकपेषिकयोः
gandhakapeṣikayoḥ
|
गन्धकपेषिकाणाम्
gandhakapeṣikāṇām
|
Locative |
गन्धकपेषिकायाम्
gandhakapeṣikāyām
|
गन्धकपेषिकयोः
gandhakapeṣikayoḥ
|
गन्धकपेषिकासु
gandhakapeṣikāsu
|