Sanskrit tools

Sanskrit declension


Declension of गन्धकपेषिका gandhakapeṣikā, f.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative गन्धकपेषिका gandhakapeṣikā
गन्धकपेषिके gandhakapeṣike
गन्धकपेषिकाः gandhakapeṣikāḥ
Vocative गन्धकपेषिके gandhakapeṣike
गन्धकपेषिके gandhakapeṣike
गन्धकपेषिकाः gandhakapeṣikāḥ
Accusative गन्धकपेषिकाम् gandhakapeṣikām
गन्धकपेषिके gandhakapeṣike
गन्धकपेषिकाः gandhakapeṣikāḥ
Instrumental गन्धकपेषिकया gandhakapeṣikayā
गन्धकपेषिकाभ्याम् gandhakapeṣikābhyām
गन्धकपेषिकाभिः gandhakapeṣikābhiḥ
Dative गन्धकपेषिकायै gandhakapeṣikāyai
गन्धकपेषिकाभ्याम् gandhakapeṣikābhyām
गन्धकपेषिकाभ्यः gandhakapeṣikābhyaḥ
Ablative गन्धकपेषिकायाः gandhakapeṣikāyāḥ
गन्धकपेषिकाभ्याम् gandhakapeṣikābhyām
गन्धकपेषिकाभ्यः gandhakapeṣikābhyaḥ
Genitive गन्धकपेषिकायाः gandhakapeṣikāyāḥ
गन्धकपेषिकयोः gandhakapeṣikayoḥ
गन्धकपेषिकाणाम् gandhakapeṣikāṇām
Locative गन्धकपेषिकायाम् gandhakapeṣikāyām
गन्धकपेषिकयोः gandhakapeṣikayoḥ
गन्धकपेषिकासु gandhakapeṣikāsu