Singular | Dual | Plural | |
Nominative |
गन्धालुः
gandhāluḥ |
गन्धालू
gandhālū |
गन्धालवः
gandhālavaḥ |
Vocative |
गन्धालो
gandhālo |
गन्धालू
gandhālū |
गन्धालवः
gandhālavaḥ |
Accusative |
गन्धालुम्
gandhālum |
गन्धालू
gandhālū |
गन्धालून्
gandhālūn |
Instrumental |
गन्धालुना
gandhālunā |
गन्धालुभ्याम्
gandhālubhyām |
गन्धालुभिः
gandhālubhiḥ |
Dative |
गन्धालवे
gandhālave |
गन्धालुभ्याम्
gandhālubhyām |
गन्धालुभ्यः
gandhālubhyaḥ |
Ablative |
गन्धालोः
gandhāloḥ |
गन्धालुभ्याम्
gandhālubhyām |
गन्धालुभ्यः
gandhālubhyaḥ |
Genitive |
गन्धालोः
gandhāloḥ |
गन्धाल्वोः
gandhālvoḥ |
गन्धालूनाम्
gandhālūnām |
Locative |
गन्धालौ
gandhālau |
गन्धाल्वोः
gandhālvoḥ |
गन्धालुषु
gandhāluṣu |