Sanskrit tools

Sanskrit declension


Declension of गन्धालु gandhālu, m.

Reference(s): Müller p. 109, §230 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative गन्धालुः gandhāluḥ
गन्धालू gandhālū
गन्धालवः gandhālavaḥ
Vocative गन्धालो gandhālo
गन्धालू gandhālū
गन्धालवः gandhālavaḥ
Accusative गन्धालुम् gandhālum
गन्धालू gandhālū
गन्धालून् gandhālūn
Instrumental गन्धालुना gandhālunā
गन्धालुभ्याम् gandhālubhyām
गन्धालुभिः gandhālubhiḥ
Dative गन्धालवे gandhālave
गन्धालुभ्याम् gandhālubhyām
गन्धालुभ्यः gandhālubhyaḥ
Ablative गन्धालोः gandhāloḥ
गन्धालुभ्याम् gandhālubhyām
गन्धालुभ्यः gandhālubhyaḥ
Genitive गन्धालोः gandhāloḥ
गन्धाल्वोः gandhālvoḥ
गन्धालूनाम् gandhālūnām
Locative गन्धालौ gandhālau
गन्धाल्वोः gandhālvoḥ
गन्धालुषु gandhāluṣu