Singular | Dual | Plural | |
Nominative |
गन्धिका
gandhikā |
गन्धिके
gandhike |
गन्धिकाः
gandhikāḥ |
Vocative |
गन्धिके
gandhike |
गन्धिके
gandhike |
गन्धिकाः
gandhikāḥ |
Accusative |
गन्धिकाम्
gandhikām |
गन्धिके
gandhike |
गन्धिकाः
gandhikāḥ |
Instrumental |
गन्धिकया
gandhikayā |
गन्धिकाभ्याम्
gandhikābhyām |
गन्धिकाभिः
gandhikābhiḥ |
Dative |
गन्धिकायै
gandhikāyai |
गन्धिकाभ्याम्
gandhikābhyām |
गन्धिकाभ्यः
gandhikābhyaḥ |
Ablative |
गन्धिकायाः
gandhikāyāḥ |
गन्धिकाभ्याम्
gandhikābhyām |
गन्धिकाभ्यः
gandhikābhyaḥ |
Genitive |
गन्धिकायाः
gandhikāyāḥ |
गन्धिकयोः
gandhikayoḥ |
गन्धिकानाम्
gandhikānām |
Locative |
गन्धिकायाम्
gandhikāyām |
गन्धिकयोः
gandhikayoḥ |
गन्धिकासु
gandhikāsu |