| Singular | Dual | Plural |
| Nominative |
गन्धर्वगृहीता
gandharvagṛhītā
|
गन्धर्वगृहीते
gandharvagṛhīte
|
गन्धर्वगृहीताः
gandharvagṛhītāḥ
|
| Vocative |
गन्धर्वगृहीते
gandharvagṛhīte
|
गन्धर्वगृहीते
gandharvagṛhīte
|
गन्धर्वगृहीताः
gandharvagṛhītāḥ
|
| Accusative |
गन्धर्वगृहीताम्
gandharvagṛhītām
|
गन्धर्वगृहीते
gandharvagṛhīte
|
गन्धर्वगृहीताः
gandharvagṛhītāḥ
|
| Instrumental |
गन्धर्वगृहीतया
gandharvagṛhītayā
|
गन्धर्वगृहीताभ्याम्
gandharvagṛhītābhyām
|
गन्धर्वगृहीताभिः
gandharvagṛhītābhiḥ
|
| Dative |
गन्धर्वगृहीतायै
gandharvagṛhītāyai
|
गन्धर्वगृहीताभ्याम्
gandharvagṛhītābhyām
|
गन्धर्वगृहीताभ्यः
gandharvagṛhītābhyaḥ
|
| Ablative |
गन्धर्वगृहीतायाः
gandharvagṛhītāyāḥ
|
गन्धर्वगृहीताभ्याम्
gandharvagṛhītābhyām
|
गन्धर्वगृहीताभ्यः
gandharvagṛhītābhyaḥ
|
| Genitive |
गन्धर्वगृहीतायाः
gandharvagṛhītāyāḥ
|
गन्धर्वगृहीतयोः
gandharvagṛhītayoḥ
|
गन्धर्वगृहीतानाम्
gandharvagṛhītānām
|
| Locative |
गन्धर्वगृहीतायाम्
gandharvagṛhītāyām
|
गन्धर्वगृहीतयोः
gandharvagṛhītayoḥ
|
गन्धर्वगृहीतासु
gandharvagṛhītāsu
|