| Singular | Dual | Plural |
| Nominative |
गन्धर्वदत्ता
gandharvadattā
|
गन्धर्वदत्ते
gandharvadatte
|
गन्धर्वदत्ताः
gandharvadattāḥ
|
| Vocative |
गन्धर्वदत्ते
gandharvadatte
|
गन्धर्वदत्ते
gandharvadatte
|
गन्धर्वदत्ताः
gandharvadattāḥ
|
| Accusative |
गन्धर्वदत्ताम्
gandharvadattām
|
गन्धर्वदत्ते
gandharvadatte
|
गन्धर्वदत्ताः
gandharvadattāḥ
|
| Instrumental |
गन्धर्वदत्तया
gandharvadattayā
|
गन्धर्वदत्ताभ्याम्
gandharvadattābhyām
|
गन्धर्वदत्ताभिः
gandharvadattābhiḥ
|
| Dative |
गन्धर्वदत्तायै
gandharvadattāyai
|
गन्धर्वदत्ताभ्याम्
gandharvadattābhyām
|
गन्धर्वदत्ताभ्यः
gandharvadattābhyaḥ
|
| Ablative |
गन्धर्वदत्तायाः
gandharvadattāyāḥ
|
गन्धर्वदत्ताभ्याम्
gandharvadattābhyām
|
गन्धर्वदत्ताभ्यः
gandharvadattābhyaḥ
|
| Genitive |
गन्धर्वदत्तायाः
gandharvadattāyāḥ
|
गन्धर्वदत्तयोः
gandharvadattayoḥ
|
गन्धर्वदत्तानाम्
gandharvadattānām
|
| Locative |
गन्धर्वदत्तायाम्
gandharvadattāyām
|
गन्धर्वदत्तयोः
gandharvadattayoḥ
|
गन्धर्वदत्तासु
gandharvadattāsu
|