Sanskrit tools

Sanskrit declension


Declension of गन्धर्वदत्ता gandharvadattā, f.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative गन्धर्वदत्ता gandharvadattā
गन्धर्वदत्ते gandharvadatte
गन्धर्वदत्ताः gandharvadattāḥ
Vocative गन्धर्वदत्ते gandharvadatte
गन्धर्वदत्ते gandharvadatte
गन्धर्वदत्ताः gandharvadattāḥ
Accusative गन्धर्वदत्ताम् gandharvadattām
गन्धर्वदत्ते gandharvadatte
गन्धर्वदत्ताः gandharvadattāḥ
Instrumental गन्धर्वदत्तया gandharvadattayā
गन्धर्वदत्ताभ्याम् gandharvadattābhyām
गन्धर्वदत्ताभिः gandharvadattābhiḥ
Dative गन्धर्वदत्तायै gandharvadattāyai
गन्धर्वदत्ताभ्याम् gandharvadattābhyām
गन्धर्वदत्ताभ्यः gandharvadattābhyaḥ
Ablative गन्धर्वदत्तायाः gandharvadattāyāḥ
गन्धर्वदत्ताभ्याम् gandharvadattābhyām
गन्धर्वदत्ताभ्यः gandharvadattābhyaḥ
Genitive गन्धर्वदत्तायाः gandharvadattāyāḥ
गन्धर्वदत्तयोः gandharvadattayoḥ
गन्धर्वदत्तानाम् gandharvadattānām
Locative गन्धर्वदत्तायाम् gandharvadattāyām
गन्धर्वदत्तयोः gandharvadattayoḥ
गन्धर्वदत्तासु gandharvadattāsu