| Singular | Dual | Plural |
| Nominative |
गन्धर्वनगरम्
gandharvanagaram
|
गन्धर्वनगरे
gandharvanagare
|
गन्धर्वनगराणि
gandharvanagarāṇi
|
| Vocative |
गन्धर्वनगर
gandharvanagara
|
गन्धर्वनगरे
gandharvanagare
|
गन्धर्वनगराणि
gandharvanagarāṇi
|
| Accusative |
गन्धर्वनगरम्
gandharvanagaram
|
गन्धर्वनगरे
gandharvanagare
|
गन्धर्वनगराणि
gandharvanagarāṇi
|
| Instrumental |
गन्धर्वनगरेण
gandharvanagareṇa
|
गन्धर्वनगराभ्याम्
gandharvanagarābhyām
|
गन्धर्वनगरैः
gandharvanagaraiḥ
|
| Dative |
गन्धर्वनगराय
gandharvanagarāya
|
गन्धर्वनगराभ्याम्
gandharvanagarābhyām
|
गन्धर्वनगरेभ्यः
gandharvanagarebhyaḥ
|
| Ablative |
गन्धर्वनगरात्
gandharvanagarāt
|
गन्धर्वनगराभ्याम्
gandharvanagarābhyām
|
गन्धर्वनगरेभ्यः
gandharvanagarebhyaḥ
|
| Genitive |
गन्धर्वनगरस्य
gandharvanagarasya
|
गन्धर्वनगरयोः
gandharvanagarayoḥ
|
गन्धर्वनगराणाम्
gandharvanagarāṇām
|
| Locative |
गन्धर्वनगरे
gandharvanagare
|
गन्धर्वनगरयोः
gandharvanagarayoḥ
|
गन्धर्वनगरेषु
gandharvanagareṣu
|