| Singular | Dual | Plural |
| Nominative |
गन्धर्वराजः
gandharvarājaḥ
|
गन्धर्वराजौ
gandharvarājau
|
गन्धर्वराजाः
gandharvarājāḥ
|
| Vocative |
गन्धर्वराज
gandharvarāja
|
गन्धर्वराजौ
gandharvarājau
|
गन्धर्वराजाः
gandharvarājāḥ
|
| Accusative |
गन्धर्वराजम्
gandharvarājam
|
गन्धर्वराजौ
gandharvarājau
|
गन्धर्वराजान्
gandharvarājān
|
| Instrumental |
गन्धर्वराजेन
gandharvarājena
|
गन्धर्वराजाभ्याम्
gandharvarājābhyām
|
गन्धर्वराजैः
gandharvarājaiḥ
|
| Dative |
गन्धर्वराजाय
gandharvarājāya
|
गन्धर्वराजाभ्याम्
gandharvarājābhyām
|
गन्धर्वराजेभ्यः
gandharvarājebhyaḥ
|
| Ablative |
गन्धर्वराजात्
gandharvarājāt
|
गन्धर्वराजाभ्याम्
gandharvarājābhyām
|
गन्धर्वराजेभ्यः
gandharvarājebhyaḥ
|
| Genitive |
गन्धर्वराजस्य
gandharvarājasya
|
गन्धर्वराजयोः
gandharvarājayoḥ
|
गन्धर्वराजानाम्
gandharvarājānām
|
| Locative |
गन्धर्वराजे
gandharvarāje
|
गन्धर्वराजयोः
gandharvarājayoḥ
|
गन्धर्वराजेषु
gandharvarājeṣu
|