| Singular | Dual | Plural |
| Nominative |
गन्धर्वविद्या
gandharvavidyā
|
गन्धर्वविद्ये
gandharvavidye
|
गन्धर्वविद्याः
gandharvavidyāḥ
|
| Vocative |
गन्धर्वविद्ये
gandharvavidye
|
गन्धर्वविद्ये
gandharvavidye
|
गन्धर्वविद्याः
gandharvavidyāḥ
|
| Accusative |
गन्धर्वविद्याम्
gandharvavidyām
|
गन्धर्वविद्ये
gandharvavidye
|
गन्धर्वविद्याः
gandharvavidyāḥ
|
| Instrumental |
गन्धर्वविद्यया
gandharvavidyayā
|
गन्धर्वविद्याभ्याम्
gandharvavidyābhyām
|
गन्धर्वविद्याभिः
gandharvavidyābhiḥ
|
| Dative |
गन्धर्वविद्यायै
gandharvavidyāyai
|
गन्धर्वविद्याभ्याम्
gandharvavidyābhyām
|
गन्धर्वविद्याभ्यः
gandharvavidyābhyaḥ
|
| Ablative |
गन्धर्वविद्यायाः
gandharvavidyāyāḥ
|
गन्धर्वविद्याभ्याम्
gandharvavidyābhyām
|
गन्धर्वविद्याभ्यः
gandharvavidyābhyaḥ
|
| Genitive |
गन्धर्वविद्यायाः
gandharvavidyāyāḥ
|
गन्धर्वविद्ययोः
gandharvavidyayoḥ
|
गन्धर्वविद्यानाम्
gandharvavidyānām
|
| Locative |
गन्धर्वविद्यायाम्
gandharvavidyāyām
|
गन्धर्वविद्ययोः
gandharvavidyayoḥ
|
गन्धर्वविद्यासु
gandharvavidyāsu
|