| Singular | Dual | Plural |
| Nominative |
गन्धर्वविवाहः
gandharvavivāhaḥ
|
गन्धर्वविवाहौ
gandharvavivāhau
|
गन्धर्वविवाहाः
gandharvavivāhāḥ
|
| Vocative |
गन्धर्वविवाह
gandharvavivāha
|
गन्धर्वविवाहौ
gandharvavivāhau
|
गन्धर्वविवाहाः
gandharvavivāhāḥ
|
| Accusative |
गन्धर्वविवाहम्
gandharvavivāham
|
गन्धर्वविवाहौ
gandharvavivāhau
|
गन्धर्वविवाहान्
gandharvavivāhān
|
| Instrumental |
गन्धर्वविवाहेण
gandharvavivāheṇa
|
गन्धर्वविवाहाभ्याम्
gandharvavivāhābhyām
|
गन्धर्वविवाहैः
gandharvavivāhaiḥ
|
| Dative |
गन्धर्वविवाहाय
gandharvavivāhāya
|
गन्धर्वविवाहाभ्याम्
gandharvavivāhābhyām
|
गन्धर्वविवाहेभ्यः
gandharvavivāhebhyaḥ
|
| Ablative |
गन्धर्वविवाहात्
gandharvavivāhāt
|
गन्धर्वविवाहाभ्याम्
gandharvavivāhābhyām
|
गन्धर्वविवाहेभ्यः
gandharvavivāhebhyaḥ
|
| Genitive |
गन्धर्वविवाहस्य
gandharvavivāhasya
|
गन्धर्वविवाहयोः
gandharvavivāhayoḥ
|
गन्धर्वविवाहाणाम्
gandharvavivāhāṇām
|
| Locative |
गन्धर्वविवाहे
gandharvavivāhe
|
गन्धर्वविवाहयोः
gandharvavivāhayoḥ
|
गन्धर्वविवाहेषु
gandharvavivāheṣu
|