| Singular | Dual | Plural |
| Nominative |
गन्धर्वेष्ठम्
gandharveṣṭham
|
गन्धर्वेष्ठे
gandharveṣṭhe
|
गन्धर्वेष्ठानि
gandharveṣṭhāni
|
| Vocative |
गन्धर्वेष्ठ
gandharveṣṭha
|
गन्धर्वेष्ठे
gandharveṣṭhe
|
गन्धर्वेष्ठानि
gandharveṣṭhāni
|
| Accusative |
गन्धर्वेष्ठम्
gandharveṣṭham
|
गन्धर्वेष्ठे
gandharveṣṭhe
|
गन्धर्वेष्ठानि
gandharveṣṭhāni
|
| Instrumental |
गन्धर्वेष्ठेन
gandharveṣṭhena
|
गन्धर्वेष्ठाभ्याम्
gandharveṣṭhābhyām
|
गन्धर्वेष्ठैः
gandharveṣṭhaiḥ
|
| Dative |
गन्धर्वेष्ठाय
gandharveṣṭhāya
|
गन्धर्वेष्ठाभ्याम्
gandharveṣṭhābhyām
|
गन्धर्वेष्ठेभ्यः
gandharveṣṭhebhyaḥ
|
| Ablative |
गन्धर्वेष्ठात्
gandharveṣṭhāt
|
गन्धर्वेष्ठाभ्याम्
gandharveṣṭhābhyām
|
गन्धर्वेष्ठेभ्यः
gandharveṣṭhebhyaḥ
|
| Genitive |
गन्धर्वेष्ठस्य
gandharveṣṭhasya
|
गन्धर्वेष्ठयोः
gandharveṣṭhayoḥ
|
गन्धर्वेष्ठानाम्
gandharveṣṭhānām
|
| Locative |
गन्धर्वेष्ठे
gandharveṣṭhe
|
गन्धर्वेष्ठयोः
gandharveṣṭhayoḥ
|
गन्धर्वेष्ठेषु
gandharveṣṭheṣu
|