Sanskrit tools

Sanskrit declension


Declension of गन्धर्वेष्ठ gandharveṣṭha, n.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative गन्धर्वेष्ठम् gandharveṣṭham
गन्धर्वेष्ठे gandharveṣṭhe
गन्धर्वेष्ठानि gandharveṣṭhāni
Vocative गन्धर्वेष्ठ gandharveṣṭha
गन्धर्वेष्ठे gandharveṣṭhe
गन्धर्वेष्ठानि gandharveṣṭhāni
Accusative गन्धर्वेष्ठम् gandharveṣṭham
गन्धर्वेष्ठे gandharveṣṭhe
गन्धर्वेष्ठानि gandharveṣṭhāni
Instrumental गन्धर्वेष्ठेन gandharveṣṭhena
गन्धर्वेष्ठाभ्याम् gandharveṣṭhābhyām
गन्धर्वेष्ठैः gandharveṣṭhaiḥ
Dative गन्धर्वेष्ठाय gandharveṣṭhāya
गन्धर्वेष्ठाभ्याम् gandharveṣṭhābhyām
गन्धर्वेष्ठेभ्यः gandharveṣṭhebhyaḥ
Ablative गन्धर्वेष्ठात् gandharveṣṭhāt
गन्धर्वेष्ठाभ्याम् gandharveṣṭhābhyām
गन्धर्वेष्ठेभ्यः gandharveṣṭhebhyaḥ
Genitive गन्धर्वेष्ठस्य gandharveṣṭhasya
गन्धर्वेष्ठयोः gandharveṣṭhayoḥ
गन्धर्वेष्ठानाम् gandharveṣṭhānām
Locative गन्धर्वेष्ठे gandharveṣṭhe
गन्धर्वेष्ठयोः gandharveṣṭhayoḥ
गन्धर्वेष्ठेषु gandharveṣṭheṣu