| Singular | Dual | Plural | |
| Nominative |
गभस्तिः
gabhastiḥ |
गभस्ती
gabhastī |
गभस्तयः
gabhastayaḥ |
| Vocative |
गभस्ते
gabhaste |
गभस्ती
gabhastī |
गभस्तयः
gabhastayaḥ |
| Accusative |
गभस्तिम्
gabhastim |
गभस्ती
gabhastī |
गभस्तीः
gabhastīḥ |
| Instrumental |
गभस्त्या
gabhastyā |
गभस्तिभ्याम्
gabhastibhyām |
गभस्तिभिः
gabhastibhiḥ |
| Dative |
गभस्तये
gabhastaye गभस्त्यै gabhastyai |
गभस्तिभ्याम्
gabhastibhyām |
गभस्तिभ्यः
gabhastibhyaḥ |
| Ablative |
गभस्तेः
gabhasteḥ गभस्त्याः gabhastyāḥ |
गभस्तिभ्याम्
gabhastibhyām |
गभस्तिभ्यः
gabhastibhyaḥ |
| Genitive |
गभस्तेः
gabhasteḥ गभस्त्याः gabhastyāḥ |
गभस्त्योः
gabhastyoḥ |
गभस्तीनाम्
gabhastīnām |
| Locative |
गभस्तौ
gabhastau गभस्त्याम् gabhastyām |
गभस्त्योः
gabhastyoḥ |
गभस्तिषु
gabhastiṣu |