| Singular | Dual | Plural |
| Nominative |
गभस्तिपूतः
gabhastipūtaḥ
|
गभस्तिपूतौ
gabhastipūtau
|
गभस्तिपूताः
gabhastipūtāḥ
|
| Vocative |
गभस्तिपूत
gabhastipūta
|
गभस्तिपूतौ
gabhastipūtau
|
गभस्तिपूताः
gabhastipūtāḥ
|
| Accusative |
गभस्तिपूतम्
gabhastipūtam
|
गभस्तिपूतौ
gabhastipūtau
|
गभस्तिपूतान्
gabhastipūtān
|
| Instrumental |
गभस्तिपूतेन
gabhastipūtena
|
गभस्तिपूताभ्याम्
gabhastipūtābhyām
|
गभस्तिपूतैः
gabhastipūtaiḥ
|
| Dative |
गभस्तिपूताय
gabhastipūtāya
|
गभस्तिपूताभ्याम्
gabhastipūtābhyām
|
गभस्तिपूतेभ्यः
gabhastipūtebhyaḥ
|
| Ablative |
गभस्तिपूतात्
gabhastipūtāt
|
गभस्तिपूताभ्याम्
gabhastipūtābhyām
|
गभस्तिपूतेभ्यः
gabhastipūtebhyaḥ
|
| Genitive |
गभस्तिपूतस्य
gabhastipūtasya
|
गभस्तिपूतयोः
gabhastipūtayoḥ
|
गभस्तिपूतानाम्
gabhastipūtānām
|
| Locative |
गभस्तिपूते
gabhastipūte
|
गभस्तिपूतयोः
gabhastipūtayoḥ
|
गभस्तिपूतेषु
gabhastipūteṣu
|