| Singular | Dual | Plural |
| Nominative |
गभस्तिपूता
gabhastipūtā
|
गभस्तिपूते
gabhastipūte
|
गभस्तिपूताः
gabhastipūtāḥ
|
| Vocative |
गभस्तिपूते
gabhastipūte
|
गभस्तिपूते
gabhastipūte
|
गभस्तिपूताः
gabhastipūtāḥ
|
| Accusative |
गभस्तिपूताम्
gabhastipūtām
|
गभस्तिपूते
gabhastipūte
|
गभस्तिपूताः
gabhastipūtāḥ
|
| Instrumental |
गभस्तिपूतया
gabhastipūtayā
|
गभस्तिपूताभ्याम्
gabhastipūtābhyām
|
गभस्तिपूताभिः
gabhastipūtābhiḥ
|
| Dative |
गभस्तिपूतायै
gabhastipūtāyai
|
गभस्तिपूताभ्याम्
gabhastipūtābhyām
|
गभस्तिपूताभ्यः
gabhastipūtābhyaḥ
|
| Ablative |
गभस्तिपूतायाः
gabhastipūtāyāḥ
|
गभस्तिपूताभ्याम्
gabhastipūtābhyām
|
गभस्तिपूताभ्यः
gabhastipūtābhyaḥ
|
| Genitive |
गभस्तिपूतायाः
gabhastipūtāyāḥ
|
गभस्तिपूतयोः
gabhastipūtayoḥ
|
गभस्तिपूतानाम्
gabhastipūtānām
|
| Locative |
गभस्तिपूतायाम्
gabhastipūtāyām
|
गभस्तिपूतयोः
gabhastipūtayoḥ
|
गभस्तिपूतासु
gabhastipūtāsu
|