Sanskrit tools

Sanskrit declension


Declension of गभस्तिमत् gabhastimat, m.

Reference(s): Müller p. 84, §187 - .
To learn more, see Nouns ending with "at" in our online grammar.
SingularDualPlural
Nominative गभस्तिमान् gabhastimān
गभस्तिमन्तौ gabhastimantau
गभस्तिमन्तः gabhastimantaḥ
Vocative गभस्तिमन् gabhastiman
गभस्तिमन्तौ gabhastimantau
गभस्तिमन्तः gabhastimantaḥ
Accusative गभस्तिमन्तम् gabhastimantam
गभस्तिमन्तौ gabhastimantau
गभस्तिमतः gabhastimataḥ
Instrumental गभस्तिमता gabhastimatā
गभस्तिमद्भ्याम् gabhastimadbhyām
गभस्तिमद्भिः gabhastimadbhiḥ
Dative गभस्तिमते gabhastimate
गभस्तिमद्भ्याम् gabhastimadbhyām
गभस्तिमद्भ्यः gabhastimadbhyaḥ
Ablative गभस्तिमतः gabhastimataḥ
गभस्तिमद्भ्याम् gabhastimadbhyām
गभस्तिमद्भ्यः gabhastimadbhyaḥ
Genitive गभस्तिमतः gabhastimataḥ
गभस्तिमतोः gabhastimatoḥ
गभस्तिमताम् gabhastimatām
Locative गभस्तिमति gabhastimati
गभस्तिमतोः gabhastimatoḥ
गभस्तिमत्सु gabhastimatsu