| Singular | Dual | Plural |
| Nominative |
गभस्तिमाली
gabhastimālī
|
गभस्तिमालिनौ
gabhastimālinau
|
गभस्तिमालिनः
gabhastimālinaḥ
|
| Vocative |
गभस्तिमालिन्
gabhastimālin
|
गभस्तिमालिनौ
gabhastimālinau
|
गभस्तिमालिनः
gabhastimālinaḥ
|
| Accusative |
गभस्तिमालिनम्
gabhastimālinam
|
गभस्तिमालिनौ
gabhastimālinau
|
गभस्तिमालिनः
gabhastimālinaḥ
|
| Instrumental |
गभस्तिमालिना
gabhastimālinā
|
गभस्तिमालिभ्याम्
gabhastimālibhyām
|
गभस्तिमालिभिः
gabhastimālibhiḥ
|
| Dative |
गभस्तिमालिने
gabhastimāline
|
गभस्तिमालिभ्याम्
gabhastimālibhyām
|
गभस्तिमालिभ्यः
gabhastimālibhyaḥ
|
| Ablative |
गभस्तिमालिनः
gabhastimālinaḥ
|
गभस्तिमालिभ्याम्
gabhastimālibhyām
|
गभस्तिमालिभ्यः
gabhastimālibhyaḥ
|
| Genitive |
गभस्तिमालिनः
gabhastimālinaḥ
|
गभस्तिमालिनोः
gabhastimālinoḥ
|
गभस्तिमालिनाम्
gabhastimālinām
|
| Locative |
गभस्तिमालिनि
gabhastimālini
|
गभस्तिमालिनोः
gabhastimālinoḥ
|
गभस्तिमालिषु
gabhastimāliṣu
|