Sanskrit tools

Sanskrit declension


Declension of गभस्तिहस्त gabhastihasta, m.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative गभस्तिहस्तः gabhastihastaḥ
गभस्तिहस्तौ gabhastihastau
गभस्तिहस्ताः gabhastihastāḥ
Vocative गभस्तिहस्त gabhastihasta
गभस्तिहस्तौ gabhastihastau
गभस्तिहस्ताः gabhastihastāḥ
Accusative गभस्तिहस्तम् gabhastihastam
गभस्तिहस्तौ gabhastihastau
गभस्तिहस्तान् gabhastihastān
Instrumental गभस्तिहस्तेन gabhastihastena
गभस्तिहस्ताभ्याम् gabhastihastābhyām
गभस्तिहस्तैः gabhastihastaiḥ
Dative गभस्तिहस्ताय gabhastihastāya
गभस्तिहस्ताभ्याम् gabhastihastābhyām
गभस्तिहस्तेभ्यः gabhastihastebhyaḥ
Ablative गभस्तिहस्तात् gabhastihastāt
गभस्तिहस्ताभ्याम् gabhastihastābhyām
गभस्तिहस्तेभ्यः gabhastihastebhyaḥ
Genitive गभस्तिहस्तस्य gabhastihastasya
गभस्तिहस्तयोः gabhastihastayoḥ
गभस्तिहस्तानाम् gabhastihastānām
Locative गभस्तिहस्ते gabhastihaste
गभस्तिहस्तयोः gabhastihastayoḥ
गभस्तिहस्तेषु gabhastihasteṣu