| Singular | Dual | Plural |
| Nominative |
गभस्तिहस्तः
gabhastihastaḥ
|
गभस्तिहस्तौ
gabhastihastau
|
गभस्तिहस्ताः
gabhastihastāḥ
|
| Vocative |
गभस्तिहस्त
gabhastihasta
|
गभस्तिहस्तौ
gabhastihastau
|
गभस्तिहस्ताः
gabhastihastāḥ
|
| Accusative |
गभस्तिहस्तम्
gabhastihastam
|
गभस्तिहस्तौ
gabhastihastau
|
गभस्तिहस्तान्
gabhastihastān
|
| Instrumental |
गभस्तिहस्तेन
gabhastihastena
|
गभस्तिहस्ताभ्याम्
gabhastihastābhyām
|
गभस्तिहस्तैः
gabhastihastaiḥ
|
| Dative |
गभस्तिहस्ताय
gabhastihastāya
|
गभस्तिहस्ताभ्याम्
gabhastihastābhyām
|
गभस्तिहस्तेभ्यः
gabhastihastebhyaḥ
|
| Ablative |
गभस्तिहस्तात्
gabhastihastāt
|
गभस्तिहस्ताभ्याम्
gabhastihastābhyām
|
गभस्तिहस्तेभ्यः
gabhastihastebhyaḥ
|
| Genitive |
गभस्तिहस्तस्य
gabhastihastasya
|
गभस्तिहस्तयोः
gabhastihastayoḥ
|
गभस्तिहस्तानाम्
gabhastihastānām
|
| Locative |
गभस्तिहस्ते
gabhastihaste
|
गभस्तिहस्तयोः
gabhastihastayoḥ
|
गभस्तिहस्तेषु
gabhastihasteṣu
|