Sanskrit tools

Sanskrit declension


Declension of गभस्तीश्वर gabhastīśvara, n.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative गभस्तीश्वरम् gabhastīśvaram
गभस्तीश्वरे gabhastīśvare
गभस्तीश्वराणि gabhastīśvarāṇi
Vocative गभस्तीश्वर gabhastīśvara
गभस्तीश्वरे gabhastīśvare
गभस्तीश्वराणि gabhastīśvarāṇi
Accusative गभस्तीश्वरम् gabhastīśvaram
गभस्तीश्वरे gabhastīśvare
गभस्तीश्वराणि gabhastīśvarāṇi
Instrumental गभस्तीश्वरेण gabhastīśvareṇa
गभस्तीश्वराभ्याम् gabhastīśvarābhyām
गभस्तीश्वरैः gabhastīśvaraiḥ
Dative गभस्तीश्वराय gabhastīśvarāya
गभस्तीश्वराभ्याम् gabhastīśvarābhyām
गभस्तीश्वरेभ्यः gabhastīśvarebhyaḥ
Ablative गभस्तीश्वरात् gabhastīśvarāt
गभस्तीश्वराभ्याम् gabhastīśvarābhyām
गभस्तीश्वरेभ्यः gabhastīśvarebhyaḥ
Genitive गभस्तीश्वरस्य gabhastīśvarasya
गभस्तीश्वरयोः gabhastīśvarayoḥ
गभस्तीश्वराणाम् gabhastīśvarāṇām
Locative गभस्तीश्वरे gabhastīśvare
गभस्तीश्वरयोः gabhastīśvarayoḥ
गभस्तीश्वरेषु gabhastīśvareṣu