Sanskrit tools

Sanskrit declension


Declension of गम्भिष्ठ gambhiṣṭha, m.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative गम्भिष्ठः gambhiṣṭhaḥ
गम्भिष्ठौ gambhiṣṭhau
गम्भिष्ठाः gambhiṣṭhāḥ
Vocative गम्भिष्ठ gambhiṣṭha
गम्भिष्ठौ gambhiṣṭhau
गम्भिष्ठाः gambhiṣṭhāḥ
Accusative गम्भिष्ठम् gambhiṣṭham
गम्भिष्ठौ gambhiṣṭhau
गम्भिष्ठान् gambhiṣṭhān
Instrumental गम्भिष्ठेन gambhiṣṭhena
गम्भिष्ठाभ्याम् gambhiṣṭhābhyām
गम्भिष्ठैः gambhiṣṭhaiḥ
Dative गम्भिष्ठाय gambhiṣṭhāya
गम्भिष्ठाभ्याम् gambhiṣṭhābhyām
गम्भिष्ठेभ्यः gambhiṣṭhebhyaḥ
Ablative गम्भिष्ठात् gambhiṣṭhāt
गम्भिष्ठाभ्याम् gambhiṣṭhābhyām
गम्भिष्ठेभ्यः gambhiṣṭhebhyaḥ
Genitive गम्भिष्ठस्य gambhiṣṭhasya
गम्भिष्ठयोः gambhiṣṭhayoḥ
गम्भिष्ठानाम् gambhiṣṭhānām
Locative गम्भिष्ठे gambhiṣṭhe
गम्भिष्ठयोः gambhiṣṭhayoḥ
गम्भिष्ठेषु gambhiṣṭheṣu