| Singular | Dual | Plural | |
| Nominative |
गम्भीरसत्त्वस्वरनाभिः
gambhīrasattvasvaranābhiḥ |
गम्भीरसत्त्वस्वरनाभी
gambhīrasattvasvaranābhī |
गम्भीरसत्त्वस्वरनाभयः
gambhīrasattvasvaranābhayaḥ |
| Vocative |
गम्भीरसत्त्वस्वरनाभे
gambhīrasattvasvaranābhe |
गम्भीरसत्त्वस्वरनाभी
gambhīrasattvasvaranābhī |
गम्भीरसत्त्वस्वरनाभयः
gambhīrasattvasvaranābhayaḥ |
| Accusative |
गम्भीरसत्त्वस्वरनाभिम्
gambhīrasattvasvaranābhim |
गम्भीरसत्त्वस्वरनाभी
gambhīrasattvasvaranābhī |
गम्भीरसत्त्वस्वरनाभीः
gambhīrasattvasvaranābhīḥ |
| Instrumental |
गम्भीरसत्त्वस्वरनाभ्या
gambhīrasattvasvaranābhyā |
गम्भीरसत्त्वस्वरनाभिभ्याम्
gambhīrasattvasvaranābhibhyām |
गम्भीरसत्त्वस्वरनाभिभिः
gambhīrasattvasvaranābhibhiḥ |
| Dative |
गम्भीरसत्त्वस्वरनाभये
gambhīrasattvasvaranābhaye गम्भीरसत्त्वस्वरनाभ्यै gambhīrasattvasvaranābhyai |
गम्भीरसत्त्वस्वरनाभिभ्याम्
gambhīrasattvasvaranābhibhyām |
गम्भीरसत्त्वस्वरनाभिभ्यः
gambhīrasattvasvaranābhibhyaḥ |
| Ablative |
गम्भीरसत्त्वस्वरनाभेः
gambhīrasattvasvaranābheḥ गम्भीरसत्त्वस्वरनाभ्याः gambhīrasattvasvaranābhyāḥ |
गम्भीरसत्त्वस्वरनाभिभ्याम्
gambhīrasattvasvaranābhibhyām |
गम्भीरसत्त्वस्वरनाभिभ्यः
gambhīrasattvasvaranābhibhyaḥ |
| Genitive |
गम्भीरसत्त्वस्वरनाभेः
gambhīrasattvasvaranābheḥ गम्भीरसत्त्वस्वरनाभ्याः gambhīrasattvasvaranābhyāḥ |
गम्भीरसत्त्वस्वरनाभ्योः
gambhīrasattvasvaranābhyoḥ |
गम्भीरसत्त्वस्वरनाभीनाम्
gambhīrasattvasvaranābhīnām |
| Locative |
गम्भीरसत्त्वस्वरनाभौ
gambhīrasattvasvaranābhau गम्भीरसत्त्वस्वरनाभ्याम् gambhīrasattvasvaranābhyām |
गम्भीरसत्त्वस्वरनाभ्योः
gambhīrasattvasvaranābhyoḥ |
गम्भीरसत्त्वस्वरनाभिषु
gambhīrasattvasvaranābhiṣu |