Sanskrit tools

Sanskrit declension


Declension of गम्भीरसत्त्वस्वरनाभि gambhīrasattvasvaranābhi, f.

Reference(s): Müller p. 109, §230 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative गम्भीरसत्त्वस्वरनाभिः gambhīrasattvasvaranābhiḥ
गम्भीरसत्त्वस्वरनाभी gambhīrasattvasvaranābhī
गम्भीरसत्त्वस्वरनाभयः gambhīrasattvasvaranābhayaḥ
Vocative गम्भीरसत्त्वस्वरनाभे gambhīrasattvasvaranābhe
गम्भीरसत्त्वस्वरनाभी gambhīrasattvasvaranābhī
गम्भीरसत्त्वस्वरनाभयः gambhīrasattvasvaranābhayaḥ
Accusative गम्भीरसत्त्वस्वरनाभिम् gambhīrasattvasvaranābhim
गम्भीरसत्त्वस्वरनाभी gambhīrasattvasvaranābhī
गम्भीरसत्त्वस्वरनाभीः gambhīrasattvasvaranābhīḥ
Instrumental गम्भीरसत्त्वस्वरनाभ्या gambhīrasattvasvaranābhyā
गम्भीरसत्त्वस्वरनाभिभ्याम् gambhīrasattvasvaranābhibhyām
गम्भीरसत्त्वस्वरनाभिभिः gambhīrasattvasvaranābhibhiḥ
Dative गम्भीरसत्त्वस्वरनाभये gambhīrasattvasvaranābhaye
गम्भीरसत्त्वस्वरनाभ्यै gambhīrasattvasvaranābhyai
गम्भीरसत्त्वस्वरनाभिभ्याम् gambhīrasattvasvaranābhibhyām
गम्भीरसत्त्वस्वरनाभिभ्यः gambhīrasattvasvaranābhibhyaḥ
Ablative गम्भीरसत्त्वस्वरनाभेः gambhīrasattvasvaranābheḥ
गम्भीरसत्त्वस्वरनाभ्याः gambhīrasattvasvaranābhyāḥ
गम्भीरसत्त्वस्वरनाभिभ्याम् gambhīrasattvasvaranābhibhyām
गम्भीरसत्त्वस्वरनाभिभ्यः gambhīrasattvasvaranābhibhyaḥ
Genitive गम्भीरसत्त्वस्वरनाभेः gambhīrasattvasvaranābheḥ
गम्भीरसत्त्वस्वरनाभ्याः gambhīrasattvasvaranābhyāḥ
गम्भीरसत्त्वस्वरनाभ्योः gambhīrasattvasvaranābhyoḥ
गम्भीरसत्त्वस्वरनाभीनाम् gambhīrasattvasvaranābhīnām
Locative गम्भीरसत्त्वस्वरनाभौ gambhīrasattvasvaranābhau
गम्भीरसत्त्वस्वरनाभ्याम् gambhīrasattvasvaranābhyām
गम्भीरसत्त्वस्वरनाभ्योः gambhīrasattvasvaranābhyoḥ
गम्भीरसत्त्वस्वरनाभिषु gambhīrasattvasvaranābhiṣu