Sanskrit tools

Sanskrit declension


Declension of गम्भीरसत्त्वस्वरनाभि gambhīrasattvasvaranābhi, n.

Reference(s): Müller p. 109, §230 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative गम्भीरसत्त्वस्वरनाभि gambhīrasattvasvaranābhi
गम्भीरसत्त्वस्वरनाभिनी gambhīrasattvasvaranābhinī
गम्भीरसत्त्वस्वरनाभीनि gambhīrasattvasvaranābhīni
Vocative गम्भीरसत्त्वस्वरनाभे gambhīrasattvasvaranābhe
गम्भीरसत्त्वस्वरनाभि gambhīrasattvasvaranābhi
गम्भीरसत्त्वस्वरनाभिनी gambhīrasattvasvaranābhinī
गम्भीरसत्त्वस्वरनाभीनि gambhīrasattvasvaranābhīni
Accusative गम्भीरसत्त्वस्वरनाभि gambhīrasattvasvaranābhi
गम्भीरसत्त्वस्वरनाभिनी gambhīrasattvasvaranābhinī
गम्भीरसत्त्वस्वरनाभीनि gambhīrasattvasvaranābhīni
Instrumental गम्भीरसत्त्वस्वरनाभिना gambhīrasattvasvaranābhinā
गम्भीरसत्त्वस्वरनाभिभ्याम् gambhīrasattvasvaranābhibhyām
गम्भीरसत्त्वस्वरनाभिभिः gambhīrasattvasvaranābhibhiḥ
Dative गम्भीरसत्त्वस्वरनाभिने gambhīrasattvasvaranābhine
गम्भीरसत्त्वस्वरनाभिभ्याम् gambhīrasattvasvaranābhibhyām
गम्भीरसत्त्वस्वरनाभिभ्यः gambhīrasattvasvaranābhibhyaḥ
Ablative गम्भीरसत्त्वस्वरनाभिनः gambhīrasattvasvaranābhinaḥ
गम्भीरसत्त्वस्वरनाभिभ्याम् gambhīrasattvasvaranābhibhyām
गम्भीरसत्त्वस्वरनाभिभ्यः gambhīrasattvasvaranābhibhyaḥ
Genitive गम्भीरसत्त्वस्वरनाभिनः gambhīrasattvasvaranābhinaḥ
गम्भीरसत्त्वस्वरनाभिनोः gambhīrasattvasvaranābhinoḥ
गम्भीरसत्त्वस्वरनाभीनाम् gambhīrasattvasvaranābhīnām
Locative गम्भीरसत्त्वस्वरनाभिनि gambhīrasattvasvaranābhini
गम्भीरसत्त्वस्वरनाभिनोः gambhīrasattvasvaranābhinoḥ
गम्भीरसत्त्वस्वरनाभिषु gambhīrasattvasvaranābhiṣu