Sanskrit tools

Sanskrit declension


Declension of गता gatā, f.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative गता gatā
गते gate
गताः gatāḥ
Vocative गते gate
गते gate
गताः gatāḥ
Accusative गताम् gatām
गते gate
गताः gatāḥ
Instrumental गतया gatayā
गताभ्याम् gatābhyām
गताभिः gatābhiḥ
Dative गतायै gatāyai
गताभ्याम् gatābhyām
गताभ्यः gatābhyaḥ
Ablative गतायाः gatāyāḥ
गताभ्याम् gatābhyām
गताभ्यः gatābhyaḥ
Genitive गतायाः gatāyāḥ
गतयोः gatayoḥ
गतानाम् gatānām
Locative गतायाम् gatāyām
गतयोः gatayoḥ
गतासु gatāsu