Sanskrit tools

Sanskrit declension


Declension of गतकल्मषा gatakalmaṣā, f.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative गतकल्मषा gatakalmaṣā
गतकल्मषे gatakalmaṣe
गतकल्मषाः gatakalmaṣāḥ
Vocative गतकल्मषे gatakalmaṣe
गतकल्मषे gatakalmaṣe
गतकल्मषाः gatakalmaṣāḥ
Accusative गतकल्मषाम् gatakalmaṣām
गतकल्मषे gatakalmaṣe
गतकल्मषाः gatakalmaṣāḥ
Instrumental गतकल्मषया gatakalmaṣayā
गतकल्मषाभ्याम् gatakalmaṣābhyām
गतकल्मषाभिः gatakalmaṣābhiḥ
Dative गतकल्मषायै gatakalmaṣāyai
गतकल्मषाभ्याम् gatakalmaṣābhyām
गतकल्मषाभ्यः gatakalmaṣābhyaḥ
Ablative गतकल्मषायाः gatakalmaṣāyāḥ
गतकल्मषाभ्याम् gatakalmaṣābhyām
गतकल्मषाभ्यः gatakalmaṣābhyaḥ
Genitive गतकल्मषायाः gatakalmaṣāyāḥ
गतकल्मषयोः gatakalmaṣayoḥ
गतकल्मषाणाम् gatakalmaṣāṇām
Locative गतकल्मषायाम् gatakalmaṣāyām
गतकल्मषयोः gatakalmaṣayoḥ
गतकल्मषासु gatakalmaṣāsu