Sanskrit tools

Sanskrit declension


Declension of गतकल्मष gatakalmaṣa, n.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative गतकल्मषम् gatakalmaṣam
गतकल्मषे gatakalmaṣe
गतकल्मषाणि gatakalmaṣāṇi
Vocative गतकल्मष gatakalmaṣa
गतकल्मषे gatakalmaṣe
गतकल्मषाणि gatakalmaṣāṇi
Accusative गतकल्मषम् gatakalmaṣam
गतकल्मषे gatakalmaṣe
गतकल्मषाणि gatakalmaṣāṇi
Instrumental गतकल्मषेण gatakalmaṣeṇa
गतकल्मषाभ्याम् gatakalmaṣābhyām
गतकल्मषैः gatakalmaṣaiḥ
Dative गतकल्मषाय gatakalmaṣāya
गतकल्मषाभ्याम् gatakalmaṣābhyām
गतकल्मषेभ्यः gatakalmaṣebhyaḥ
Ablative गतकल्मषात् gatakalmaṣāt
गतकल्मषाभ्याम् gatakalmaṣābhyām
गतकल्मषेभ्यः gatakalmaṣebhyaḥ
Genitive गतकल्मषस्य gatakalmaṣasya
गतकल्मषयोः gatakalmaṣayoḥ
गतकल्मषाणाम् gatakalmaṣāṇām
Locative गतकल्मषे gatakalmaṣe
गतकल्मषयोः gatakalmaṣayoḥ
गतकल्मषेषु gatakalmaṣeṣu