Sanskrit tools

Sanskrit declension


Declension of गतज्वर gatajvara, n.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative गतज्वरम् gatajvaram
गतज्वरे gatajvare
गतज्वराणि gatajvarāṇi
Vocative गतज्वर gatajvara
गतज्वरे gatajvare
गतज्वराणि gatajvarāṇi
Accusative गतज्वरम् gatajvaram
गतज्वरे gatajvare
गतज्वराणि gatajvarāṇi
Instrumental गतज्वरेण gatajvareṇa
गतज्वराभ्याम् gatajvarābhyām
गतज्वरैः gatajvaraiḥ
Dative गतज्वराय gatajvarāya
गतज्वराभ्याम् gatajvarābhyām
गतज्वरेभ्यः gatajvarebhyaḥ
Ablative गतज्वरात् gatajvarāt
गतज्वराभ्याम् gatajvarābhyām
गतज्वरेभ्यः gatajvarebhyaḥ
Genitive गतज्वरस्य gatajvarasya
गतज्वरयोः gatajvarayoḥ
गतज्वराणाम् gatajvarāṇām
Locative गतज्वरे gatajvare
गतज्वरयोः gatajvarayoḥ
गतज्वरेषु gatajvareṣu