| Singular | Dual | Plural |
Nominative |
गतज्वरम्
gatajvaram
|
गतज्वरे
gatajvare
|
गतज्वराणि
gatajvarāṇi
|
Vocative |
गतज्वर
gatajvara
|
गतज्वरे
gatajvare
|
गतज्वराणि
gatajvarāṇi
|
Accusative |
गतज्वरम्
gatajvaram
|
गतज्वरे
gatajvare
|
गतज्वराणि
gatajvarāṇi
|
Instrumental |
गतज्वरेण
gatajvareṇa
|
गतज्वराभ्याम्
gatajvarābhyām
|
गतज्वरैः
gatajvaraiḥ
|
Dative |
गतज्वराय
gatajvarāya
|
गतज्वराभ्याम्
gatajvarābhyām
|
गतज्वरेभ्यः
gatajvarebhyaḥ
|
Ablative |
गतज्वरात्
gatajvarāt
|
गतज्वराभ्याम्
gatajvarābhyām
|
गतज्वरेभ्यः
gatajvarebhyaḥ
|
Genitive |
गतज्वरस्य
gatajvarasya
|
गतज्वरयोः
gatajvarayoḥ
|
गतज्वराणाम्
gatajvarāṇām
|
Locative |
गतज्वरे
gatajvare
|
गतज्वरयोः
gatajvarayoḥ
|
गतज्वरेषु
gatajvareṣu
|