Sanskrit tools

Sanskrit declension


Declension of गतनासिका gatanāsikā, f.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative गतनासिका gatanāsikā
गतनासिके gatanāsike
गतनासिकाः gatanāsikāḥ
Vocative गतनासिके gatanāsike
गतनासिके gatanāsike
गतनासिकाः gatanāsikāḥ
Accusative गतनासिकाम् gatanāsikām
गतनासिके gatanāsike
गतनासिकाः gatanāsikāḥ
Instrumental गतनासिकया gatanāsikayā
गतनासिकाभ्याम् gatanāsikābhyām
गतनासिकाभिः gatanāsikābhiḥ
Dative गतनासिकायै gatanāsikāyai
गतनासिकाभ्याम् gatanāsikābhyām
गतनासिकाभ्यः gatanāsikābhyaḥ
Ablative गतनासिकायाः gatanāsikāyāḥ
गतनासिकाभ्याम् gatanāsikābhyām
गतनासिकाभ्यः gatanāsikābhyaḥ
Genitive गतनासिकायाः gatanāsikāyāḥ
गतनासिकयोः gatanāsikayoḥ
गतनासिकानाम् gatanāsikānām
Locative गतनासिकायाम् gatanāsikāyām
गतनासिकयोः gatanāsikayoḥ
गतनासिकासु gatanāsikāsu