| Singular | Dual | Plural |
Nominative |
गतनासिका
gatanāsikā
|
गतनासिके
gatanāsike
|
गतनासिकाः
gatanāsikāḥ
|
Vocative |
गतनासिके
gatanāsike
|
गतनासिके
gatanāsike
|
गतनासिकाः
gatanāsikāḥ
|
Accusative |
गतनासिकाम्
gatanāsikām
|
गतनासिके
gatanāsike
|
गतनासिकाः
gatanāsikāḥ
|
Instrumental |
गतनासिकया
gatanāsikayā
|
गतनासिकाभ्याम्
gatanāsikābhyām
|
गतनासिकाभिः
gatanāsikābhiḥ
|
Dative |
गतनासिकायै
gatanāsikāyai
|
गतनासिकाभ्याम्
gatanāsikābhyām
|
गतनासिकाभ्यः
gatanāsikābhyaḥ
|
Ablative |
गतनासिकायाः
gatanāsikāyāḥ
|
गतनासिकाभ्याम्
gatanāsikābhyām
|
गतनासिकाभ्यः
gatanāsikābhyaḥ
|
Genitive |
गतनासिकायाः
gatanāsikāyāḥ
|
गतनासिकयोः
gatanāsikayoḥ
|
गतनासिकानाम्
gatanāsikānām
|
Locative |
गतनासिकायाम्
gatanāsikāyām
|
गतनासिकयोः
gatanāsikayoḥ
|
गतनासिकासु
gatanāsikāsu
|