| Singular | Dual | Plural |
Nominative |
गतनासिकम्
gatanāsikam
|
गतनासिके
gatanāsike
|
गतनासिकानि
gatanāsikāni
|
Vocative |
गतनासिक
gatanāsika
|
गतनासिके
gatanāsike
|
गतनासिकानि
gatanāsikāni
|
Accusative |
गतनासिकम्
gatanāsikam
|
गतनासिके
gatanāsike
|
गतनासिकानि
gatanāsikāni
|
Instrumental |
गतनासिकेन
gatanāsikena
|
गतनासिकाभ्याम्
gatanāsikābhyām
|
गतनासिकैः
gatanāsikaiḥ
|
Dative |
गतनासिकाय
gatanāsikāya
|
गतनासिकाभ्याम्
gatanāsikābhyām
|
गतनासिकेभ्यः
gatanāsikebhyaḥ
|
Ablative |
गतनासिकात्
gatanāsikāt
|
गतनासिकाभ्याम्
gatanāsikābhyām
|
गतनासिकेभ्यः
gatanāsikebhyaḥ
|
Genitive |
गतनासिकस्य
gatanāsikasya
|
गतनासिकयोः
gatanāsikayoḥ
|
गतनासिकानाम्
gatanāsikānām
|
Locative |
गतनासिके
gatanāsike
|
गतनासिकयोः
gatanāsikayoḥ
|
गतनासिकेषु
gatanāsikeṣu
|