Sanskrit tools

Sanskrit declension


Declension of गतपाप gatapāpa, m.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative गतपापः gatapāpaḥ
गतपापौ gatapāpau
गतपापाः gatapāpāḥ
Vocative गतपाप gatapāpa
गतपापौ gatapāpau
गतपापाः gatapāpāḥ
Accusative गतपापम् gatapāpam
गतपापौ gatapāpau
गतपापान् gatapāpān
Instrumental गतपापेन gatapāpena
गतपापाभ्याम् gatapāpābhyām
गतपापैः gatapāpaiḥ
Dative गतपापाय gatapāpāya
गतपापाभ्याम् gatapāpābhyām
गतपापेभ्यः gatapāpebhyaḥ
Ablative गतपापात् gatapāpāt
गतपापाभ्याम् gatapāpābhyām
गतपापेभ्यः gatapāpebhyaḥ
Genitive गतपापस्य gatapāpasya
गतपापयोः gatapāpayoḥ
गतपापानाम् gatapāpānām
Locative गतपापे gatapāpe
गतपापयोः gatapāpayoḥ
गतपापेषु gatapāpeṣu