Sanskrit tools

Sanskrit declension


Declension of गतपार gatapāra, m.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative गतपारः gatapāraḥ
गतपारौ gatapārau
गतपाराः gatapārāḥ
Vocative गतपार gatapāra
गतपारौ gatapārau
गतपाराः gatapārāḥ
Accusative गतपारम् gatapāram
गतपारौ gatapārau
गतपारान् gatapārān
Instrumental गतपारेण gatapāreṇa
गतपाराभ्याम् gatapārābhyām
गतपारैः gatapāraiḥ
Dative गतपाराय gatapārāya
गतपाराभ्याम् gatapārābhyām
गतपारेभ्यः gatapārebhyaḥ
Ablative गतपारात् gatapārāt
गतपाराभ्याम् gatapārābhyām
गतपारेभ्यः gatapārebhyaḥ
Genitive गतपारस्य gatapārasya
गतपारयोः gatapārayoḥ
गतपाराणाम् gatapārāṇām
Locative गतपारे gatapāre
गतपारयोः gatapārayoḥ
गतपारेषु gatapāreṣu