Sanskrit tools

Sanskrit declension


Declension of गतपारा gatapārā, f.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative गतपारा gatapārā
गतपारे gatapāre
गतपाराः gatapārāḥ
Vocative गतपारे gatapāre
गतपारे gatapāre
गतपाराः gatapārāḥ
Accusative गतपाराम् gatapārām
गतपारे gatapāre
गतपाराः gatapārāḥ
Instrumental गतपारया gatapārayā
गतपाराभ्याम् gatapārābhyām
गतपाराभिः gatapārābhiḥ
Dative गतपारायै gatapārāyai
गतपाराभ्याम् gatapārābhyām
गतपाराभ्यः gatapārābhyaḥ
Ablative गतपारायाः gatapārāyāḥ
गतपाराभ्याम् gatapārābhyām
गतपाराभ्यः gatapārābhyaḥ
Genitive गतपारायाः gatapārāyāḥ
गतपारयोः gatapārayoḥ
गतपाराणाम् gatapārāṇām
Locative गतपारायाम् gatapārāyām
गतपारयोः gatapārayoḥ
गतपारासु gatapārāsu