Singular | Dual | Plural | |
Nominative |
गतपारा
gatapārā |
गतपारे
gatapāre |
गतपाराः
gatapārāḥ |
Vocative |
गतपारे
gatapāre |
गतपारे
gatapāre |
गतपाराः
gatapārāḥ |
Accusative |
गतपाराम्
gatapārām |
गतपारे
gatapāre |
गतपाराः
gatapārāḥ |
Instrumental |
गतपारया
gatapārayā |
गतपाराभ्याम्
gatapārābhyām |
गतपाराभिः
gatapārābhiḥ |
Dative |
गतपारायै
gatapārāyai |
गतपाराभ्याम्
gatapārābhyām |
गतपाराभ्यः
gatapārābhyaḥ |
Ablative |
गतपारायाः
gatapārāyāḥ |
गतपाराभ्याम्
gatapārābhyām |
गतपाराभ्यः
gatapārābhyaḥ |
Genitive |
गतपारायाः
gatapārāyāḥ |
गतपारयोः
gatapārayoḥ |
गतपाराणाम्
gatapārāṇām |
Locative |
गतपारायाम्
gatapārāyām |
गतपारयोः
gatapārayoḥ |
गतपारासु
gatapārāsu |