Sanskrit tools

Sanskrit declension


Declension of गतपुण्य gatapuṇya, m.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative गतपुण्यः gatapuṇyaḥ
गतपुण्यौ gatapuṇyau
गतपुण्याः gatapuṇyāḥ
Vocative गतपुण्य gatapuṇya
गतपुण्यौ gatapuṇyau
गतपुण्याः gatapuṇyāḥ
Accusative गतपुण्यम् gatapuṇyam
गतपुण्यौ gatapuṇyau
गतपुण्यान् gatapuṇyān
Instrumental गतपुण्येन gatapuṇyena
गतपुण्याभ्याम् gatapuṇyābhyām
गतपुण्यैः gatapuṇyaiḥ
Dative गतपुण्याय gatapuṇyāya
गतपुण्याभ्याम् gatapuṇyābhyām
गतपुण्येभ्यः gatapuṇyebhyaḥ
Ablative गतपुण्यात् gatapuṇyāt
गतपुण्याभ्याम् gatapuṇyābhyām
गतपुण्येभ्यः gatapuṇyebhyaḥ
Genitive गतपुण्यस्य gatapuṇyasya
गतपुण्ययोः gatapuṇyayoḥ
गतपुण्यानाम् gatapuṇyānām
Locative गतपुण्ये gatapuṇye
गतपुण्ययोः gatapuṇyayoḥ
गतपुण्येषु gatapuṇyeṣu