| Singular | Dual | Plural |
Nominative |
गतपुण्या
gatapuṇyā
|
गतपुण्ये
gatapuṇye
|
गतपुण्याः
gatapuṇyāḥ
|
Vocative |
गतपुण्ये
gatapuṇye
|
गतपुण्ये
gatapuṇye
|
गतपुण्याः
gatapuṇyāḥ
|
Accusative |
गतपुण्याम्
gatapuṇyām
|
गतपुण्ये
gatapuṇye
|
गतपुण्याः
gatapuṇyāḥ
|
Instrumental |
गतपुण्यया
gatapuṇyayā
|
गतपुण्याभ्याम्
gatapuṇyābhyām
|
गतपुण्याभिः
gatapuṇyābhiḥ
|
Dative |
गतपुण्यायै
gatapuṇyāyai
|
गतपुण्याभ्याम्
gatapuṇyābhyām
|
गतपुण्याभ्यः
gatapuṇyābhyaḥ
|
Ablative |
गतपुण्यायाः
gatapuṇyāyāḥ
|
गतपुण्याभ्याम्
gatapuṇyābhyām
|
गतपुण्याभ्यः
gatapuṇyābhyaḥ
|
Genitive |
गतपुण्यायाः
gatapuṇyāyāḥ
|
गतपुण्ययोः
gatapuṇyayoḥ
|
गतपुण्यानाम्
gatapuṇyānām
|
Locative |
गतपुण्यायाम्
gatapuṇyāyām
|
गतपुण्ययोः
gatapuṇyayoḥ
|
गतपुण्यासु
gatapuṇyāsu
|