Sanskrit tools

Sanskrit declension


Declension of गतपुण्या gatapuṇyā, f.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative गतपुण्या gatapuṇyā
गतपुण्ये gatapuṇye
गतपुण्याः gatapuṇyāḥ
Vocative गतपुण्ये gatapuṇye
गतपुण्ये gatapuṇye
गतपुण्याः gatapuṇyāḥ
Accusative गतपुण्याम् gatapuṇyām
गतपुण्ये gatapuṇye
गतपुण्याः gatapuṇyāḥ
Instrumental गतपुण्यया gatapuṇyayā
गतपुण्याभ्याम् gatapuṇyābhyām
गतपुण्याभिः gatapuṇyābhiḥ
Dative गतपुण्यायै gatapuṇyāyai
गतपुण्याभ्याम् gatapuṇyābhyām
गतपुण्याभ्यः gatapuṇyābhyaḥ
Ablative गतपुण्यायाः gatapuṇyāyāḥ
गतपुण्याभ्याम् gatapuṇyābhyām
गतपुण्याभ्यः gatapuṇyābhyaḥ
Genitive गतपुण्यायाः gatapuṇyāyāḥ
गतपुण्ययोः gatapuṇyayoḥ
गतपुण्यानाम् gatapuṇyānām
Locative गतपुण्यायाम् gatapuṇyāyām
गतपुण्ययोः gatapuṇyayoḥ
गतपुण्यासु gatapuṇyāsu