Sanskrit tools

Sanskrit declension


Declension of गतप्रत्यागत gatapratyāgata, n.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative गतप्रत्यागतम् gatapratyāgatam
गतप्रत्यागते gatapratyāgate
गतप्रत्यागतानि gatapratyāgatāni
Vocative गतप्रत्यागत gatapratyāgata
गतप्रत्यागते gatapratyāgate
गतप्रत्यागतानि gatapratyāgatāni
Accusative गतप्रत्यागतम् gatapratyāgatam
गतप्रत्यागते gatapratyāgate
गतप्रत्यागतानि gatapratyāgatāni
Instrumental गतप्रत्यागतेन gatapratyāgatena
गतप्रत्यागताभ्याम् gatapratyāgatābhyām
गतप्रत्यागतैः gatapratyāgataiḥ
Dative गतप्रत्यागताय gatapratyāgatāya
गतप्रत्यागताभ्याम् gatapratyāgatābhyām
गतप्रत्यागतेभ्यः gatapratyāgatebhyaḥ
Ablative गतप्रत्यागतात् gatapratyāgatāt
गतप्रत्यागताभ्याम् gatapratyāgatābhyām
गतप्रत्यागतेभ्यः gatapratyāgatebhyaḥ
Genitive गतप्रत्यागतस्य gatapratyāgatasya
गतप्रत्यागतयोः gatapratyāgatayoḥ
गतप्रत्यागतानाम् gatapratyāgatānām
Locative गतप्रत्यागते gatapratyāgate
गतप्रत्यागतयोः gatapratyāgatayoḥ
गतप्रत्यागतेषु gatapratyāgateṣu