Sanskrit tools

Sanskrit declension


Declension of गतप्राण gataprāṇa, m.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative गतप्राणः gataprāṇaḥ
गतप्राणौ gataprāṇau
गतप्राणाः gataprāṇāḥ
Vocative गतप्राण gataprāṇa
गतप्राणौ gataprāṇau
गतप्राणाः gataprāṇāḥ
Accusative गतप्राणम् gataprāṇam
गतप्राणौ gataprāṇau
गतप्राणान् gataprāṇān
Instrumental गतप्राणेन gataprāṇena
गतप्राणाभ्याम् gataprāṇābhyām
गतप्राणैः gataprāṇaiḥ
Dative गतप्राणाय gataprāṇāya
गतप्राणाभ्याम् gataprāṇābhyām
गतप्राणेभ्यः gataprāṇebhyaḥ
Ablative गतप्राणात् gataprāṇāt
गतप्राणाभ्याम् gataprāṇābhyām
गतप्राणेभ्यः gataprāṇebhyaḥ
Genitive गतप्राणस्य gataprāṇasya
गतप्राणयोः gataprāṇayoḥ
गतप्राणानाम् gataprāṇānām
Locative गतप्राणे gataprāṇe
गतप्राणयोः gataprāṇayoḥ
गतप्राणेषु gataprāṇeṣu