| Singular | Dual | Plural |
Nominative |
गतप्राणः
gataprāṇaḥ
|
गतप्राणौ
gataprāṇau
|
गतप्राणाः
gataprāṇāḥ
|
Vocative |
गतप्राण
gataprāṇa
|
गतप्राणौ
gataprāṇau
|
गतप्राणाः
gataprāṇāḥ
|
Accusative |
गतप्राणम्
gataprāṇam
|
गतप्राणौ
gataprāṇau
|
गतप्राणान्
gataprāṇān
|
Instrumental |
गतप्राणेन
gataprāṇena
|
गतप्राणाभ्याम्
gataprāṇābhyām
|
गतप्राणैः
gataprāṇaiḥ
|
Dative |
गतप्राणाय
gataprāṇāya
|
गतप्राणाभ्याम्
gataprāṇābhyām
|
गतप्राणेभ्यः
gataprāṇebhyaḥ
|
Ablative |
गतप्राणात्
gataprāṇāt
|
गतप्राणाभ्याम्
gataprāṇābhyām
|
गतप्राणेभ्यः
gataprāṇebhyaḥ
|
Genitive |
गतप्राणस्य
gataprāṇasya
|
गतप्राणयोः
gataprāṇayoḥ
|
गतप्राणानाम्
gataprāṇānām
|
Locative |
गतप्राणे
gataprāṇe
|
गतप्राणयोः
gataprāṇayoḥ
|
गतप्राणेषु
gataprāṇeṣu
|