Sanskrit tools

Sanskrit declension


Declension of गतप्राय gataprāya, m.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative गतप्रायः gataprāyaḥ
गतप्रायौ gataprāyau
गतप्रायाः gataprāyāḥ
Vocative गतप्राय gataprāya
गतप्रायौ gataprāyau
गतप्रायाः gataprāyāḥ
Accusative गतप्रायम् gataprāyam
गतप्रायौ gataprāyau
गतप्रायान् gataprāyān
Instrumental गतप्रायेण gataprāyeṇa
गतप्रायाभ्याम् gataprāyābhyām
गतप्रायैः gataprāyaiḥ
Dative गतप्रायाय gataprāyāya
गतप्रायाभ्याम् gataprāyābhyām
गतप्रायेभ्यः gataprāyebhyaḥ
Ablative गतप्रायात् gataprāyāt
गतप्रायाभ्याम् gataprāyābhyām
गतप्रायेभ्यः gataprāyebhyaḥ
Genitive गतप्रायस्य gataprāyasya
गतप्राययोः gataprāyayoḥ
गतप्रायाणाम् gataprāyāṇām
Locative गतप्राये gataprāye
गतप्राययोः gataprāyayoḥ
गतप्रायेषु gataprāyeṣu