Sanskrit tools

Sanskrit declension


Declension of गतप्राया gataprāyā, f.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative गतप्राया gataprāyā
गतप्राये gataprāye
गतप्रायाः gataprāyāḥ
Vocative गतप्राये gataprāye
गतप्राये gataprāye
गतप्रायाः gataprāyāḥ
Accusative गतप्रायाम् gataprāyām
गतप्राये gataprāye
गतप्रायाः gataprāyāḥ
Instrumental गतप्रायया gataprāyayā
गतप्रायाभ्याम् gataprāyābhyām
गतप्रायाभिः gataprāyābhiḥ
Dative गतप्रायायै gataprāyāyai
गतप्रायाभ्याम् gataprāyābhyām
गतप्रायाभ्यः gataprāyābhyaḥ
Ablative गतप्रायायाः gataprāyāyāḥ
गतप्रायाभ्याम् gataprāyābhyām
गतप्रायाभ्यः gataprāyābhyaḥ
Genitive गतप्रायायाः gataprāyāyāḥ
गतप्राययोः gataprāyayoḥ
गतप्रायाणाम् gataprāyāṇām
Locative गतप्रायायाम् gataprāyāyām
गतप्राययोः gataprāyayoḥ
गतप्रायासु gataprāyāsu