| Singular | Dual | Plural |
Nominative |
गतप्राया
gataprāyā
|
गतप्राये
gataprāye
|
गतप्रायाः
gataprāyāḥ
|
Vocative |
गतप्राये
gataprāye
|
गतप्राये
gataprāye
|
गतप्रायाः
gataprāyāḥ
|
Accusative |
गतप्रायाम्
gataprāyām
|
गतप्राये
gataprāye
|
गतप्रायाः
gataprāyāḥ
|
Instrumental |
गतप्रायया
gataprāyayā
|
गतप्रायाभ्याम्
gataprāyābhyām
|
गतप्रायाभिः
gataprāyābhiḥ
|
Dative |
गतप्रायायै
gataprāyāyai
|
गतप्रायाभ्याम्
gataprāyābhyām
|
गतप्रायाभ्यः
gataprāyābhyaḥ
|
Ablative |
गतप्रायायाः
gataprāyāyāḥ
|
गतप्रायाभ्याम्
gataprāyābhyām
|
गतप्रायाभ्यः
gataprāyābhyaḥ
|
Genitive |
गतप्रायायाः
gataprāyāyāḥ
|
गतप्राययोः
gataprāyayoḥ
|
गतप्रायाणाम्
gataprāyāṇām
|
Locative |
गतप्रायायाम्
gataprāyāyām
|
गतप्राययोः
gataprāyayoḥ
|
गतप्रायासु
gataprāyāsu
|