Singular | Dual | Plural | |
Nominative |
गतभीः
gatabhīḥ |
गतभ्यौ
gatabhyau |
गतभ्यः
gatabhyaḥ |
Vocative |
गतभीः
gatabhīḥ |
गतभ्यौ
gatabhyau |
गतभ्यः
gatabhyaḥ |
Accusative |
गतभ्यम्
gatabhyam |
गतभ्यौ
gatabhyau |
गतभ्यः
gatabhyaḥ |
Instrumental |
गतभ्या
gatabhyā |
गतभीभ्याम्
gatabhībhyām |
गतभीभिः
gatabhībhiḥ |
Dative |
गतभ्ये
gatabhye |
गतभीभ्याम्
gatabhībhyām |
गतभीभ्यः
gatabhībhyaḥ |
Ablative |
गतभ्यः
gatabhyaḥ |
गतभीभ्याम्
gatabhībhyām |
गतभीभ्यः
gatabhībhyaḥ |
Genitive |
गतभ्यः
gatabhyaḥ |
गतभ्योः
gatabhyoḥ |
गतभ्याम्
gatabhyām |
Locative |
गतभ्यि
gatabhyi |
गतभ्योः
gatabhyoḥ |
गतभीषु
gatabhīṣu |