| Singular | Dual | Plural |
Nominative |
गतमात्रः
gatamātraḥ
|
गतमात्रौ
gatamātrau
|
गतमात्राः
gatamātrāḥ
|
Vocative |
गतमात्र
gatamātra
|
गतमात्रौ
gatamātrau
|
गतमात्राः
gatamātrāḥ
|
Accusative |
गतमात्रम्
gatamātram
|
गतमात्रौ
gatamātrau
|
गतमात्रान्
gatamātrān
|
Instrumental |
गतमात्रेण
gatamātreṇa
|
गतमात्राभ्याम्
gatamātrābhyām
|
गतमात्रैः
gatamātraiḥ
|
Dative |
गतमात्राय
gatamātrāya
|
गतमात्राभ्याम्
gatamātrābhyām
|
गतमात्रेभ्यः
gatamātrebhyaḥ
|
Ablative |
गतमात्रात्
gatamātrāt
|
गतमात्राभ्याम्
gatamātrābhyām
|
गतमात्रेभ्यः
gatamātrebhyaḥ
|
Genitive |
गतमात्रस्य
gatamātrasya
|
गतमात्रयोः
gatamātrayoḥ
|
गतमात्राणाम्
gatamātrāṇām
|
Locative |
गतमात्रे
gatamātre
|
गतमात्रयोः
gatamātrayoḥ
|
गतमात्रेषु
gatamātreṣu
|