Sanskrit tools

Sanskrit declension


Declension of गतमात्र gatamātra, m.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative गतमात्रः gatamātraḥ
गतमात्रौ gatamātrau
गतमात्राः gatamātrāḥ
Vocative गतमात्र gatamātra
गतमात्रौ gatamātrau
गतमात्राः gatamātrāḥ
Accusative गतमात्रम् gatamātram
गतमात्रौ gatamātrau
गतमात्रान् gatamātrān
Instrumental गतमात्रेण gatamātreṇa
गतमात्राभ्याम् gatamātrābhyām
गतमात्रैः gatamātraiḥ
Dative गतमात्राय gatamātrāya
गतमात्राभ्याम् gatamātrābhyām
गतमात्रेभ्यः gatamātrebhyaḥ
Ablative गतमात्रात् gatamātrāt
गतमात्राभ्याम् gatamātrābhyām
गतमात्रेभ्यः gatamātrebhyaḥ
Genitive गतमात्रस्य gatamātrasya
गतमात्रयोः gatamātrayoḥ
गतमात्राणाम् gatamātrāṇām
Locative गतमात्रे gatamātre
गतमात्रयोः gatamātrayoḥ
गतमात्रेषु gatamātreṣu