Sanskrit tools

Sanskrit declension


Declension of गतमात्रा gatamātrā, f.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative गतमात्रा gatamātrā
गतमात्रे gatamātre
गतमात्राः gatamātrāḥ
Vocative गतमात्रे gatamātre
गतमात्रे gatamātre
गतमात्राः gatamātrāḥ
Accusative गतमात्राम् gatamātrām
गतमात्रे gatamātre
गतमात्राः gatamātrāḥ
Instrumental गतमात्रया gatamātrayā
गतमात्राभ्याम् gatamātrābhyām
गतमात्राभिः gatamātrābhiḥ
Dative गतमात्रायै gatamātrāyai
गतमात्राभ्याम् gatamātrābhyām
गतमात्राभ्यः gatamātrābhyaḥ
Ablative गतमात्रायाः gatamātrāyāḥ
गतमात्राभ्याम् gatamātrābhyām
गतमात्राभ्यः gatamātrābhyaḥ
Genitive गतमात्रायाः gatamātrāyāḥ
गतमात्रयोः gatamātrayoḥ
गतमात्राणाम् gatamātrāṇām
Locative गतमात्रायाम् gatamātrāyām
गतमात्रयोः gatamātrayoḥ
गतमात्रासु gatamātrāsu