| Singular | Dual | Plural |
Nominative |
गतमात्रा
gatamātrā
|
गतमात्रे
gatamātre
|
गतमात्राः
gatamātrāḥ
|
Vocative |
गतमात्रे
gatamātre
|
गतमात्रे
gatamātre
|
गतमात्राः
gatamātrāḥ
|
Accusative |
गतमात्राम्
gatamātrām
|
गतमात्रे
gatamātre
|
गतमात्राः
gatamātrāḥ
|
Instrumental |
गतमात्रया
gatamātrayā
|
गतमात्राभ्याम्
gatamātrābhyām
|
गतमात्राभिः
gatamātrābhiḥ
|
Dative |
गतमात्रायै
gatamātrāyai
|
गतमात्राभ्याम्
gatamātrābhyām
|
गतमात्राभ्यः
gatamātrābhyaḥ
|
Ablative |
गतमात्रायाः
gatamātrāyāḥ
|
गतमात्राभ्याम्
gatamātrābhyām
|
गतमात्राभ्यः
gatamātrābhyaḥ
|
Genitive |
गतमात्रायाः
gatamātrāyāḥ
|
गतमात्रयोः
gatamātrayoḥ
|
गतमात्राणाम्
gatamātrāṇām
|
Locative |
गतमात्रायाम्
gatamātrāyām
|
गतमात्रयोः
gatamātrayoḥ
|
गतमात्रासु
gatamātrāsu
|