Sanskrit tools

Sanskrit declension


Declension of गतमाय gatamāya, m.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative गतमायः gatamāyaḥ
गतमायौ gatamāyau
गतमायाः gatamāyāḥ
Vocative गतमाय gatamāya
गतमायौ gatamāyau
गतमायाः gatamāyāḥ
Accusative गतमायम् gatamāyam
गतमायौ gatamāyau
गतमायान् gatamāyān
Instrumental गतमायेन gatamāyena
गतमायाभ्याम् gatamāyābhyām
गतमायैः gatamāyaiḥ
Dative गतमायाय gatamāyāya
गतमायाभ्याम् gatamāyābhyām
गतमायेभ्यः gatamāyebhyaḥ
Ablative गतमायात् gatamāyāt
गतमायाभ्याम् gatamāyābhyām
गतमायेभ्यः gatamāyebhyaḥ
Genitive गतमायस्य gatamāyasya
गतमाययोः gatamāyayoḥ
गतमायानाम् gatamāyānām
Locative गतमाये gatamāye
गतमाययोः gatamāyayoḥ
गतमायेषु gatamāyeṣu