Sanskrit tools

Sanskrit declension


Declension of गतलक्ष्मीका gatalakṣmīkā, f.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative गतलक्ष्मीका gatalakṣmīkā
गतलक्ष्मीके gatalakṣmīke
गतलक्ष्मीकाः gatalakṣmīkāḥ
Vocative गतलक्ष्मीके gatalakṣmīke
गतलक्ष्मीके gatalakṣmīke
गतलक्ष्मीकाः gatalakṣmīkāḥ
Accusative गतलक्ष्मीकाम् gatalakṣmīkām
गतलक्ष्मीके gatalakṣmīke
गतलक्ष्मीकाः gatalakṣmīkāḥ
Instrumental गतलक्ष्मीकया gatalakṣmīkayā
गतलक्ष्मीकाभ्याम् gatalakṣmīkābhyām
गतलक्ष्मीकाभिः gatalakṣmīkābhiḥ
Dative गतलक्ष्मीकायै gatalakṣmīkāyai
गतलक्ष्मीकाभ्याम् gatalakṣmīkābhyām
गतलक्ष्मीकाभ्यः gatalakṣmīkābhyaḥ
Ablative गतलक्ष्मीकायाः gatalakṣmīkāyāḥ
गतलक्ष्मीकाभ्याम् gatalakṣmīkābhyām
गतलक्ष्मीकाभ्यः gatalakṣmīkābhyaḥ
Genitive गतलक्ष्मीकायाः gatalakṣmīkāyāḥ
गतलक्ष्मीकयोः gatalakṣmīkayoḥ
गतलक्ष्मीकाणाम् gatalakṣmīkāṇām
Locative गतलक्ष्मीकायाम् gatalakṣmīkāyām
गतलक्ष्मीकयोः gatalakṣmīkayoḥ
गतलक्ष्मीकासु gatalakṣmīkāsu