| Singular | Dual | Plural |
Nominative |
गतलक्ष्मीका
gatalakṣmīkā
|
गतलक्ष्मीके
gatalakṣmīke
|
गतलक्ष्मीकाः
gatalakṣmīkāḥ
|
Vocative |
गतलक्ष्मीके
gatalakṣmīke
|
गतलक्ष्मीके
gatalakṣmīke
|
गतलक्ष्मीकाः
gatalakṣmīkāḥ
|
Accusative |
गतलक्ष्मीकाम्
gatalakṣmīkām
|
गतलक्ष्मीके
gatalakṣmīke
|
गतलक्ष्मीकाः
gatalakṣmīkāḥ
|
Instrumental |
गतलक्ष्मीकया
gatalakṣmīkayā
|
गतलक्ष्मीकाभ्याम्
gatalakṣmīkābhyām
|
गतलक्ष्मीकाभिः
gatalakṣmīkābhiḥ
|
Dative |
गतलक्ष्मीकायै
gatalakṣmīkāyai
|
गतलक्ष्मीकाभ्याम्
gatalakṣmīkābhyām
|
गतलक्ष्मीकाभ्यः
gatalakṣmīkābhyaḥ
|
Ablative |
गतलक्ष्मीकायाः
gatalakṣmīkāyāḥ
|
गतलक्ष्मीकाभ्याम्
gatalakṣmīkābhyām
|
गतलक्ष्मीकाभ्यः
gatalakṣmīkābhyaḥ
|
Genitive |
गतलक्ष्मीकायाः
gatalakṣmīkāyāḥ
|
गतलक्ष्मीकयोः
gatalakṣmīkayoḥ
|
गतलक्ष्मीकाणाम्
gatalakṣmīkāṇām
|
Locative |
गतलक्ष्मीकायाम्
gatalakṣmīkāyām
|
गतलक्ष्मीकयोः
gatalakṣmīkayoḥ
|
गतलक्ष्मीकासु
gatalakṣmīkāsu
|