Sanskrit tools

Sanskrit declension


Declension of गतलक्ष्मीक gatalakṣmīka, n.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative गतलक्ष्मीकम् gatalakṣmīkam
गतलक्ष्मीके gatalakṣmīke
गतलक्ष्मीकाणि gatalakṣmīkāṇi
Vocative गतलक्ष्मीक gatalakṣmīka
गतलक्ष्मीके gatalakṣmīke
गतलक्ष्मीकाणि gatalakṣmīkāṇi
Accusative गतलक्ष्मीकम् gatalakṣmīkam
गतलक्ष्मीके gatalakṣmīke
गतलक्ष्मीकाणि gatalakṣmīkāṇi
Instrumental गतलक्ष्मीकेण gatalakṣmīkeṇa
गतलक्ष्मीकाभ्याम् gatalakṣmīkābhyām
गतलक्ष्मीकैः gatalakṣmīkaiḥ
Dative गतलक्ष्मीकाय gatalakṣmīkāya
गतलक्ष्मीकाभ्याम् gatalakṣmīkābhyām
गतलक्ष्मीकेभ्यः gatalakṣmīkebhyaḥ
Ablative गतलक्ष्मीकात् gatalakṣmīkāt
गतलक्ष्मीकाभ्याम् gatalakṣmīkābhyām
गतलक्ष्मीकेभ्यः gatalakṣmīkebhyaḥ
Genitive गतलक्ष्मीकस्य gatalakṣmīkasya
गतलक्ष्मीकयोः gatalakṣmīkayoḥ
गतलक्ष्मीकाणाम् gatalakṣmīkāṇām
Locative गतलक्ष्मीके gatalakṣmīke
गतलक्ष्मीकयोः gatalakṣmīkayoḥ
गतलक्ष्मीकेषु gatalakṣmīkeṣu