Singular | Dual | Plural | |
Nominative |
गतवयाः
gatavayāḥ |
गतवयसौ
gatavayasau |
गतवयसः
gatavayasaḥ |
Vocative |
गतवयः
gatavayaḥ |
गतवयसौ
gatavayasau |
गतवयसः
gatavayasaḥ |
Accusative |
गतवयसम्
gatavayasam |
गतवयसौ
gatavayasau |
गतवयसः
gatavayasaḥ |
Instrumental |
गतवयसा
gatavayasā |
गतवयोभ्याम्
gatavayobhyām |
गतवयोभिः
gatavayobhiḥ |
Dative |
गतवयसे
gatavayase |
गतवयोभ्याम्
gatavayobhyām |
गतवयोभ्यः
gatavayobhyaḥ |
Ablative |
गतवयसः
gatavayasaḥ |
गतवयोभ्याम्
gatavayobhyām |
गतवयोभ्यः
gatavayobhyaḥ |
Genitive |
गतवयसः
gatavayasaḥ |
गतवयसोः
gatavayasoḥ |
गतवयसाम्
gatavayasām |
Locative |
गतवयसि
gatavayasi |
गतवयसोः
gatavayasoḥ |
गतवयःसु
gatavayaḥsu गतवयस्सु gatavayassu |