Sanskrit tools

Sanskrit declension


Declension of गतवयस्क gatavayaska, m.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative गतवयस्कः gatavayaskaḥ
गतवयस्कौ gatavayaskau
गतवयस्काः gatavayaskāḥ
Vocative गतवयस्क gatavayaska
गतवयस्कौ gatavayaskau
गतवयस्काः gatavayaskāḥ
Accusative गतवयस्कम् gatavayaskam
गतवयस्कौ gatavayaskau
गतवयस्कान् gatavayaskān
Instrumental गतवयस्केन gatavayaskena
गतवयस्काभ्याम् gatavayaskābhyām
गतवयस्कैः gatavayaskaiḥ
Dative गतवयस्काय gatavayaskāya
गतवयस्काभ्याम् gatavayaskābhyām
गतवयस्केभ्यः gatavayaskebhyaḥ
Ablative गतवयस्कात् gatavayaskāt
गतवयस्काभ्याम् gatavayaskābhyām
गतवयस्केभ्यः gatavayaskebhyaḥ
Genitive गतवयस्कस्य gatavayaskasya
गतवयस्कयोः gatavayaskayoḥ
गतवयस्कानाम् gatavayaskānām
Locative गतवयस्के gatavayaske
गतवयस्कयोः gatavayaskayoḥ
गतवयस्केषु gatavayaskeṣu