| Singular | Dual | Plural |
Nominative |
गतवयस्का
gatavayaskā
|
गतवयस्के
gatavayaske
|
गतवयस्काः
gatavayaskāḥ
|
Vocative |
गतवयस्के
gatavayaske
|
गतवयस्के
gatavayaske
|
गतवयस्काः
gatavayaskāḥ
|
Accusative |
गतवयस्काम्
gatavayaskām
|
गतवयस्के
gatavayaske
|
गतवयस्काः
gatavayaskāḥ
|
Instrumental |
गतवयस्कया
gatavayaskayā
|
गतवयस्काभ्याम्
gatavayaskābhyām
|
गतवयस्काभिः
gatavayaskābhiḥ
|
Dative |
गतवयस्कायै
gatavayaskāyai
|
गतवयस्काभ्याम्
gatavayaskābhyām
|
गतवयस्काभ्यः
gatavayaskābhyaḥ
|
Ablative |
गतवयस्कायाः
gatavayaskāyāḥ
|
गतवयस्काभ्याम्
gatavayaskābhyām
|
गतवयस्काभ्यः
gatavayaskābhyaḥ
|
Genitive |
गतवयस्कायाः
gatavayaskāyāḥ
|
गतवयस्कयोः
gatavayaskayoḥ
|
गतवयस्कानाम्
gatavayaskānām
|
Locative |
गतवयस्कायाम्
gatavayaskāyām
|
गतवयस्कयोः
gatavayaskayoḥ
|
गतवयस्कासु
gatavayaskāsu
|